Original

यश्चतुर्गुणसंपन्नं धर्मं वेद स धर्मवित् ।अहेरिव हि धर्मस्य पदं दुःखं गवेषितुम् ॥ १९ ॥

Segmented

यः चतुः-गुण-सम्पन्नम् धर्मम् वेद स धर्म-विद् अहेः इव हि धर्मस्य पदम् दुःखम् गवेषितुम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
चतुः चतुर् pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
अहेः अहि pos=n,g=m,c=6,n=s
इव इव pos=i
हि हि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
पदम् पद pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=a,g=n,c=1,n=s
गवेषितुम् गवेषय् pos=vi