Original

सर्वतः सत्कृतः सद्भिर्भूतिप्रभवकारणैः ।हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति ॥ १८ ॥

Segmented

सर्वतः सत्कृतः सद्भिः भूति-प्रभव-कारणैः हृदयेन अभ्यनुज्ञातः यो धर्मः तम् व्यवस्यति

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
भूति भूति pos=n,comp=y
प्रभव प्रभव pos=n,comp=y
कारणैः कारण pos=n,g=n,c=3,n=p
हृदयेन हृदय pos=n,g=n,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat