Original

देवा अपि विकर्मस्थं यातयन्ति नराधमम् ।व्याजेन विन्दन्वित्तं हि धर्मात्तु परिहीयते ॥ १७ ॥

Segmented

देवा अपि विकर्मन्-स्थम् यातयन्ति नर-अधमम् व्याजेन विन्दन् वित्तम् हि धर्मात् तु परिहीयते

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
अपि अपि pos=i
विकर्मन् विकर्मन् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
यातयन्ति यातय् pos=v,p=3,n=p,l=lat
नर नर pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s
व्याजेन व्याज pos=n,g=m,c=3,n=s
विन्दन् विद् pos=va,g=m,c=1,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=2,n=s
हि हि pos=i
धर्मात् धर्म pos=n,g=m,c=5,n=s
तु तु pos=i
परिहीयते परिहा pos=v,p=3,n=s,l=lat