Original

आर्षमप्यत्र पश्यन्ति विकर्मस्थस्य यापनम् ।न चार्षात्सदृशं किंचित्प्रमाणं विद्यते क्वचित् ॥ १६ ॥

Segmented

आर्षम् अपि अत्र पश्यन्ति विकर्मन्-स्थस्य यापनम् न च आर्षात् सदृशम् किंचित् प्रमाणम् विद्यते क्वचित्

Analysis

Word Lemma Parse
आर्षम् आर्ष pos=a,g=n,c=2,n=s
अपि अपि pos=i
अत्र अत्र pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
विकर्मन् विकर्मन् pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
यापनम् यापन pos=n,g=n,c=2,n=s
pos=i
pos=i
आर्षात् आर्ष pos=a,g=n,c=5,n=s
सदृशम् सदृश pos=a,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i