Original

आचारमेव मन्यन्ते गरीयो धर्मलक्षणम् ।अपरे नैवमिच्छन्ति ये शङ्खलिखितप्रियाः ।मार्दवादथ लोभाद्वा ते ब्रूयुर्वाक्यमीदृशम् ॥ १५ ॥

Segmented

आचारम् एव मन्यन्ते गरीयो धर्म-लक्षणम् अपरे न एवम् इच्छन्ति ये शङ्खलिखित-प्रियाः मार्दवाद् अथ लोभाद् वा ते ब्रूयुः वाक्यम् ईदृशम्

Analysis

Word Lemma Parse
आचारम् आचार pos=n,g=m,c=2,n=s
एव एव pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
गरीयो गरीयस् pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=2,n=s
अपरे अपर pos=n,g=m,c=1,n=p
pos=i
एवम् एवम् pos=i
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
शङ्खलिखित शङ्खलिखित pos=a,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
मार्दवाद् मार्दव pos=n,g=n,c=5,n=s
अथ अथ pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s