Original

न वै सतां वृत्तमेतत्परिवादो न पैशुनम् ।गुणानामेव वक्तारः सन्तः सत्सु युधिष्ठिर ॥ १३ ॥

Segmented

न वै सताम् वृत्तम् एतत् परिवादो न पैशुनम् गुणानाम् एव वक्तारः सन्तः सत्सु युधिष्ठिर

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
सताम् सत् pos=a,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
परिवादो परिवाद pos=n,g=m,c=1,n=s
pos=i
पैशुनम् पैशुन pos=n,g=n,c=1,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
एव एव pos=i
वक्तारः वक्तृ pos=a,g=m,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
सत्सु सत् pos=a,g=m,c=7,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s