Original

न वाच्यः परिवादो वै न श्रोतव्यः कथंचन ।कर्णावेव पिधातव्यौ प्रस्थेयं वा ततोऽन्यतः ॥ १२ ॥

Segmented

न वाच्यः परिवादो वै न श्रोतव्यः कथंचन कर्णौ एव पिधातव्यौ प्रस्थेयम् वा ततो ऽन्यतः

Analysis

Word Lemma Parse
pos=i
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
परिवादो परिवाद pos=n,g=m,c=1,n=s
वै वै pos=i
pos=i
श्रोतव्यः श्रु pos=va,g=m,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
कर्णौ कर्ण pos=n,g=m,c=1,n=d
एव एव pos=i
पिधातव्यौ पिधा pos=va,g=m,c=1,n=d,f=krtya
प्रस्थेयम् प्रस्था pos=va,g=n,c=1,n=s,f=krtya
वा वा pos=i
ततो ततस् pos=i
ऽन्यतः अन्यतस् pos=i