Original

बहूनि ग्रामवास्तव्या रोषाद्ब्रूयुः परस्परम् ।न तेषां वचनाद्राजा सत्कुर्याद्यातयेत वा ॥ ११ ॥

Segmented

बहूनि ग्रामवास्तव्या रोषाद् ब्रूयुः परस्परम् न तेषाम् वचनाद् राजा सत्कुर्याद् यातयेत वा

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=2,n=p
ग्रामवास्तव्या ग्रामवास्तव्य pos=n,g=m,c=1,n=p
रोषाद् रोष pos=n,g=m,c=5,n=s
ब्रूयुः ब्रू pos=v,p=3,n=p,l=vidhilin
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
वचनाद् वचन pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सत्कुर्याद् सत्कृ pos=v,p=3,n=s,l=vidhilin
यातयेत यातय् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i