Original

एतत्प्रमाणं लोकस्य चक्षुरेतत्सनातनम् ।तत्प्रमाणोऽवगाहेत तेन तत्साध्वसाधु वा ॥ १० ॥

Segmented

एतत् प्रमाणम् लोकस्य चक्षुः एतत् सनातनम् तत् प्रमाणो ऽवगाहेत तेन तत् साधु असाधु वा

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रमाणो प्रमाण pos=n,g=m,c=1,n=s
ऽवगाहेत अवगाह् pos=v,p=3,n=s,l=vidhilin
तेन तद् pos=n,g=n,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
असाधु असाधु pos=a,g=n,c=1,n=s
वा वा pos=i