Original

लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् ।न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम् ॥ ९ ॥

Segmented

लब्ध्वा अपि पृथिवीम् कृत्स्नाम् सह स्थावर-जङ्गमाम् न भुङ्क्ते यो नृपः सम्यङ् निष्फलम् तस्य जीवितम्

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
अपि अपि pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
सह सह pos=i
स्थावर स्थावर pos=a,comp=y
जङ्गमाम् जङ्गम pos=a,g=f,c=2,n=s
pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सम्यङ् सम्यक् pos=i
निष्फलम् निष्फल pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s