Original

तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः ।पन्था निषेवितः सद्भिः स निषेव्यो विजानता ॥ ८ ॥

Segmented

तस्माद् एकान्तम् उत्सृज्य पूर्वैः पूर्वतरैः च यः पन्था निषेवितः सद्भिः स निषेव्यो विजानता

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एकान्तम् एकान्त pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पूर्वतरैः पूर्वतर pos=a,g=m,c=3,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
निषेवितः निषेव् pos=va,g=m,c=1,n=s,f=part
सद्भिः सत् pos=a,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
निषेव्यो निषेव् pos=va,g=m,c=1,n=s,f=krtya
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part