Original

अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा ।नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः ॥ ७ ॥

Segmented

अथ अपि च सहोत्पत्तिः सत्त्वस्य प्रलयः तथा नष्टे शरीरे नष्टम् स्याद् वृथा च स्यात् क्रिया-पथः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपि अपि pos=i
pos=i
सहोत्पत्तिः सहोत्पत्ति pos=n,g=f,c=1,n=s
सत्त्वस्य सत्त्व pos=n,g=n,c=6,n=s
प्रलयः प्रलय pos=n,g=m,c=1,n=s
तथा तथा pos=i
नष्टे नश् pos=va,g=n,c=7,n=s,f=part
शरीरे शरीर pos=n,g=n,c=7,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वृथा वृथा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्रिया क्रिया pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s