Original

ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ ।अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ ५ ॥

Segmented

ब्रह्म-मृत्यु च तौ राजन्न् आत्मनि एव समाश्रितौ अदृश्यमानौ भूतानि योधयेताम् असंशयम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,g=m,c=1,n=d
pos=i
तौ तद् pos=n,g=m,c=1,n=d
राजन्न् राजन् pos=n,g=m,c=8,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
एव एव pos=i
समाश्रितौ समाश्रि pos=va,g=m,c=1,n=d,f=part
अदृश्यमानौ अदृश्यमान pos=a,g=m,c=1,n=d
भूतानि भूत pos=n,g=n,c=2,n=p
योधयेताम् योधय् pos=v,p=3,n=d,l=vidhilin
असंशयम् असंशयम् pos=i