Original

द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् ।ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम् ॥ ४ ॥

Segmented

द्वि-अक्षरः तु भवेत् मृत्युः त्रि-अक्षरम् ब्रह्म शाश्वतम् मे इति च भवेत् मृत्युः न मे इति च शाश्वतम्

Analysis

Word Lemma Parse
द्वि द्वि pos=n,comp=y
अक्षरः अक्षर pos=n,g=m,c=1,n=s
तु तु pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
अक्षरम् अक्षर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
pos=i
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s