Original

शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः ।यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः ॥ ३ ॥

Segmented

शारीरम् द्रव्यम् उत्सृज्य पृथिवीम् अनुशासतः यो धर्मो यत् सुखम् वा स्यात् सुहृदाम् तत् तथा अस्तु नः

Analysis

Word Lemma Parse
शारीरम् शारीर pos=a,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अनुशासतः अनुशास् pos=va,g=m,c=6,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
वा वा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p