Original

बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः ।यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः ॥ २ ॥

Segmented

बाह्य-द्रव्य-विमुक्तस्य शारीरेषु च गृध्यतः यो धर्मो यत् सुखम् वा स्याद् द्विषताम् तत् तथा अस्तु नः

Analysis

Word Lemma Parse
बाह्य बाह्य pos=a,comp=y
द्रव्य द्रव्य pos=n,comp=y
विमुक्तस्य विमुच् pos=va,g=m,c=6,n=s,f=part
शारीरेषु शारीर pos=a,g=n,c=7,n=p
pos=i
गृध्यतः गृध् pos=va,g=m,c=6,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
वा वा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p