Original

भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः ।दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि ॥ १२ ॥

Segmented

भवान् पिता भवान् माता भवान् भ्राता भवान् गुरुः दुःख-प्रलापान् आर्तस्य तस्मात् मे क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
प्रलापान् प्रलाप pos=n,g=m,c=2,n=p
आर्तस्य आर्त pos=a,g=m,c=6,n=s
तस्मात् तस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat