Original

बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत ।ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात् ॥ ११ ॥

Segmented

बाह्य-आभ्यन्तर-भूतानाम् स्वभावम् पश्य भारत ये तु पश्यन्ति तद्-भावम् मुच्यन्ते महतो भयात्

Analysis

Word Lemma Parse
बाह्य बाह्य pos=a,comp=y
आभ्यन्तर आभ्यन्तर pos=a,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तद् तद् pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
मुच्यन्ते मुच् pos=v,p=3,n=p,l=lat
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s