Original

अथ वा वसतो राजन्वने वन्येन जीवतः ।द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ॥ १० ॥

Segmented

अथवा वसतो राजन् वने वन्येन जीवतः द्रव्येषु यस्य ममता मृत्योः आस्ये स वर्तते

Analysis

Word Lemma Parse
अथवा अथवा pos=i
वसतो वस् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
वन्येन वन्य pos=n,g=n,c=3,n=s
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part
द्रव्येषु द्रव्य pos=n,g=n,c=7,n=p
यस्य यद् pos=n,g=m,c=6,n=s
ममता ममता pos=n,g=f,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्ये आस्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat