Original

सहदेव उवाच ।न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ १ ॥

Segmented

सहदेव उवाच न बाह्यम् द्रव्यम् उत्सृज्य सिद्धिः भवति भारत शारीरम् द्रव्यम् उत्सृज्य सिद्धिः भवति वा न वा

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
बाह्यम् बाह्य pos=a,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
शारीरम् शारीर pos=a,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
वा वा pos=i
pos=i
वा वा pos=i