Original

युधिष्ठिर उवाच ।आभ्यन्तरे प्रकुपिते बाह्ये चोपनिपीडिते ।क्षीणे कोशे स्रुते मन्त्रे किं कार्यमवशिष्यते ॥ ९ ॥

Segmented

युधिष्ठिर उवाच आभ्यन्तरे प्रकुपिते बाह्ये च उपनिपीडिते क्षीणे कोशे स्रुते मन्त्रे किम् कार्यम् अवशिष्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आभ्यन्तरे आभ्यन्तर pos=a,g=m,c=7,n=s
प्रकुपिते प्रकुप् pos=va,g=m,c=7,n=s,f=part
बाह्ये बाह्य pos=a,g=m,c=7,n=s
pos=i
उपनिपीडिते उपनिपीडय् pos=va,g=m,c=7,n=s,f=part
क्षीणे क्षि pos=va,g=m,c=7,n=s,f=part
कोशे कोश pos=n,g=m,c=7,n=s
स्रुते स्रु pos=va,g=m,c=7,n=s,f=part
मन्त्रे मन्त्र pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
अवशिष्यते अवशिष् pos=v,p=3,n=s,l=lat