Original

अवरोधाज्जुगुप्सेत का सपत्नधने दया ।न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन ॥ ८ ॥

Segmented

अवरोधात् जुगुप्सेत का सपत्न-धने दया न तु एव आत्मा प्रदातव्यः शक्ये सति कथंचन

Analysis

Word Lemma Parse
अवरोधात् अवरोध pos=n,g=m,c=5,n=s
जुगुप्सेत जुगुप्स् pos=v,p=3,n=s,l=vidhilin
का pos=n,g=f,c=1,n=s
सपत्न सपत्न pos=n,comp=y
धने धन pos=n,g=n,c=7,n=s
दया दया pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रदातव्यः प्रदा pos=va,g=m,c=1,n=s,f=krtya
शक्ये शक्य pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
कथंचन कथंचन pos=i