Original

यास्तु स्युः केवलत्यागाच्छक्यास्तरितुमापदः ।कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित् ॥ ७ ॥

Segmented

याः तु स्युः केवल-त्यागात् शक्याः तरध्यै आपदः कः तत्र अधिकम् आत्मानम् संत्यजेद् अर्थ-धर्म-विद्

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
तु तु pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
केवल केवल pos=a,comp=y
त्यागात् त्याग pos=n,g=m,c=5,n=s
शक्याः शक्य pos=a,g=f,c=1,n=p
तरध्यै तृ pos=vi
आपदः आपद् pos=n,g=f,c=1,n=p
कः pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
अधिकम् अधिक pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
संत्यजेद् संत्यज् pos=v,p=3,n=s,l=vidhilin
अर्थ अर्थ pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s