Original

अधर्मविजिगीषुश्चेद्बलवान्पापनिश्चयः ।आत्मनः संनिरोधेन संधिं तेनाभियोजयेत् ॥ ५ ॥

Segmented

अधर्म-विजिगीषुः चेद् बलवान् पाप-निश्चयः आत्मनः संनिरोधेन संधिम् तेन अभियोजयेत्

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
विजिगीषुः विजिगीषु pos=a,g=m,c=1,n=s
चेद् चेद् pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
संनिरोधेन संनिरोध pos=n,g=m,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
अभियोजयेत् अभियोजय् pos=v,p=3,n=s,l=vidhilin