Original

भीष्म उवाच ।बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।जवेन संधिं कुर्वीत पूर्वान्पूर्वान्विमोक्षयन् ॥ ४ ॥

Segmented

भीष्म उवाच बाह्यः चेद् विजिगीषुः स्याद् धर्म-अर्थ-कुशलः शुचिः जवेन संधिम् कुर्वीत पूर्वान् पूर्वान् विमोक्षयन्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाह्यः बाह्य pos=a,g=m,c=1,n=s
चेद् चेद् pos=i
विजिगीषुः विजिगीषु pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
विमोक्षयन् विमोक्षय् pos=va,g=m,c=1,n=s,f=part