Original

परिशङ्कितमुख्यस्य स्रुतमन्त्रस्य भारत ।असंभावितमित्रस्य भिन्नामात्यस्य सर्वशः ॥ २ ॥

Segmented

परिशङ्क्-मुख्यस्य स्रुत-मन्त्रस्य भारत अ सम्भावय्-मित्रस्य भिन्न-अमात्यस्य सर्वशः

Analysis

Word Lemma Parse
परिशङ्क् परिशङ्क् pos=va,comp=y,f=part
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
स्रुत स्रु pos=va,comp=y,f=part
मन्त्रस्य मन्त्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
pos=i
सम्भावय् सम्भावय् pos=va,comp=y,f=part
मित्रस्य मित्र pos=n,g=m,c=6,n=s
भिन्न भिद् pos=va,comp=y,f=part
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
सर्वशः सर्वशस् pos=i