Original

अपक्रमितुमिच्छेद्वा यथाकामं तु सान्त्वयेत् ।विलिङ्गमित्वा मित्रेण ततः स्वयमुपक्रमेत् ॥ १४ ॥

Segmented

अपक्रमितुम् इच्छेद् वा यथाकामम् तु सान्त्वयेत् विलिङ्गम् इत्वा मित्रेण ततः स्वयम् उपक्रमेत्

Analysis

Word Lemma Parse
अपक्रमितुम् अपक्रम् pos=vi
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
तु तु pos=i
सान्त्वयेत् सान्त्वय् pos=v,p=3,n=s,l=vidhilin
विलिङ्गम् विलिङ्ग pos=a,g=m,c=2,n=s
इत्वा pos=vi
मित्रेण मित्र pos=n,g=m,c=3,n=s
ततः ततस् pos=i
स्वयम् स्वयम् pos=i
उपक्रमेत् उपक्रम् pos=v,p=3,n=s,l=vidhilin