Original

सर्वलोकागमं कृत्वा मृदुत्वं गन्तुमेव च ।विश्वासाद्विनयं कुर्याद्व्यवस्येद्वाप्युपानहौ ॥ १३ ॥

Segmented

सर्व-लोक-आगमम् कृत्वा मृदु-त्वम् गन्तुम् एव च विश्वासाद् विनयम् कुर्याद् व्यवस्येद् वा अपि उपानहौ

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
मृदु मृदु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
एव एव pos=i
pos=i
विश्वासाद् विश्वास pos=n,g=m,c=5,n=s
विनयम् विनय pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
व्यवस्येद् व्यवसा pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
उपानहौ उपानह् pos=n,g=f,c=2,n=d