Original

हतो वा दिवमारोहेद्विजयी क्षितिमावसेत् ।युद्धे तु संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम् ॥ १२ ॥

Segmented

हतो वा दिवम् आरोहेद् विजयी क्षितिम् आवसेत् युद्धे तु संत्यजन् प्राणाञ् शक्रस्य एति सलोकताम्

Analysis

Word Lemma Parse
हतो हन् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
आरोहेद् आरुह् pos=v,p=3,n=s,l=vidhilin
विजयी विजयिन् pos=a,g=m,c=1,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
आवसेत् आवस् pos=v,p=3,n=s,l=vidhilin
युद्धे युद्ध pos=n,g=n,c=7,n=s
तु तु pos=i
संत्यजन् संत्यज् pos=va,g=m,c=1,n=s,f=part
प्राणाञ् प्राण pos=n,g=m,c=2,n=p
शक्रस्य शक्र pos=n,g=m,c=6,n=s
एति pos=v,p=3,n=s,l=lat
सलोकताम् सलोकता pos=n,g=f,c=2,n=s