Original

भीष्म उवाच ।क्षिप्रं वा संधिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रमः ।पदापनयनं क्षिप्रमेतावत्सांपरायिकम् ॥ १० ॥

Segmented

भीष्म उवाच क्षिप्रम् वा संधि-कामः स्यात् क्षिप्रम् वा तीक्ष्ण-विक्रमः पद-अपनयनम् क्षिप्रम् एतावत् सांपरायिकम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षिप्रम् क्षिप्रम् pos=i
वा वा pos=i
संधि संधि pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
क्षिप्रम् क्षिप्रम् pos=i
वा वा pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पद पद pos=n,comp=y
अपनयनम् अपनयन pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्र pos=a,g=n,c=1,n=s
एतावत् एतावत् pos=a,g=n,c=1,n=s
सांपरायिकम् साम्परायिक pos=a,g=n,c=1,n=s