Original

युधिष्ठिर उवाच ।क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु ।विरक्तपौरराष्ट्रस्य निर्द्रव्यनिचयस्य च ॥ १ ॥

Segmented

युधिष्ठिर उवाच क्षीणस्य दीर्घसूत्रस्य स अनुक्रोशस्य बन्धुषु विरक्त-पौर-राष्ट्रस्य निर्द्रव्य-निचयस्य च

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षीणस्य क्षि pos=va,g=m,c=6,n=s,f=part
दीर्घसूत्रस्य दीर्घसूत्र pos=a,g=m,c=6,n=s
pos=i
अनुक्रोशस्य अनुक्रोश pos=n,g=m,c=6,n=s
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
विरक्त विरञ्ज् pos=va,comp=y,f=part
पौर पौर pos=n,comp=y
राष्ट्रस्य राष्ट्र pos=n,g=m,c=6,n=s
निर्द्रव्य निर्द्रव्य pos=a,comp=y
निचयस्य निचय pos=n,g=m,c=6,n=s
pos=i