Original

अनुगम्य गतीनां च सर्वासामेव निश्चयम् ।यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते ।तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ ९ ॥

Segmented

अनुगम्य गतीनाम् च सर्वासाम् एव निश्चयम् यथा यथा हि पुरुषो नित्यम् शास्त्रम् अवेक्षते तथा तथा विजानाति विज्ञानम् च अस्य रोचते

Analysis

Word Lemma Parse
अनुगम्य अनुगम् pos=vi
गतीनाम् गति pos=n,g=f,c=6,n=p
pos=i
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
एव एव pos=i
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
यथा यथा pos=i
यथा यथा pos=i
हि हि pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
तथा तथा pos=i
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat