Original

उपायं धर्मबहुलं यात्रार्थं शृणु भारत ।नाहमेतादृशं धर्मं बुभूषे धर्मकारणात् ।दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः ॥ ८ ॥

Segmented

उपायम् धर्म-बहुलम् यात्रा-अर्थम् शृणु भारत न अहम् एतादृशम् धर्मम् बुभूषे धर्म-कारणात् दुःख-आदाने इह आढ्येषु स्यात् तु पश्चात् क्षमो मतः

Analysis

Word Lemma Parse
उपायम् उपाय pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
बहुलम् बहुल pos=a,g=m,c=2,n=s
यात्रा यात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतादृशम् एतादृश pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
बुभूषे बुभूष् pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
दुःख दुःख pos=n,comp=y
आदाने आदान pos=n,g=n,c=7,n=s
इह इह pos=i
आढ्येषु आढ्य pos=a,g=m,c=7,n=p
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
पश्चात् पश्चात् pos=i
क्षमो क्षम pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part