Original

कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः ।तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया ॥ ७ ॥

Segmented

कर्मणा बुद्धि-पूर्वेण भवति आढ्यः न वा पुनः तादृशो ऽयम् अनुप्रश्नः स व्यवस्यस्त्वया

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
बुद्धि बुद्धि pos=n,comp=y
पूर्वेण पूर्व pos=n,g=n,c=3,n=s
भवति भू pos=v,p=3,n=s,l=lat
आढ्यः आढ्य pos=a,g=m,c=1,n=s
pos=i
वा वा pos=i
पुनः पुनर् pos=i
तादृशो तादृश pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्रश्नः अनुप्रश्न pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
व्यवस्यस्त्वया धी pos=n,g=f,c=3,n=s