Original

धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ ।श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित् ॥ ६ ॥

Segmented

धर्मो हि अणीयान् वचनाद् बुद्धेः च भरत-ऋषभ श्रुत्वा उपास्य सत्-आचारैः साधुः भवति स क्वचित्

Analysis

Word Lemma Parse
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
अणीयान् अणीयस् pos=a,g=m,c=1,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
बुद्धेः बुद्धि pos=n,g=f,c=5,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
उपास्य उपास् pos=vi
सत् सत् pos=a,comp=y
आचारैः आचार pos=n,g=m,c=3,n=p
साधुः साधु pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i