Original

भीष्म उवाच ।गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ ।अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर ॥ ५ ॥

Segmented

भीष्म उवाच गुह्यम् मा धर्मम् अप्राक्षीः अतीव भरत-ऋषभ अपृष्टो न उत्सहे वक्तुम् धर्मम् एनम् युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुह्यम् गुह् pos=va,g=m,c=2,n=s,f=krtya
मा मा pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अप्राक्षीः प्रच्छ् pos=v,p=2,n=s,l=lun
अतीव अतीव pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अपृष्टो अपृष्ट pos=a,g=m,c=1,n=s
pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वक्तुम् वच् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s