Original

अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत् ।सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान् ।कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम् ॥ ४९ ॥

Segmented

अधनम् दुर्बलम् प्राहुः धनेन बलवान् भवेत् सर्वम् धनवतः प्राप्यम् सर्वम् तरति कोशवान् कोशाद् धर्मः च कामः च परो लोकः तथा अपि अयम्

Analysis

Word Lemma Parse
अधनम् अधन pos=a,g=m,c=2,n=s
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
धनेन धन pos=n,g=n,c=3,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=1,n=s
धनवतः धनवत् pos=a,g=m,c=6,n=s
प्राप्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
सर्वम् सर्व pos=n,g=n,c=2,n=s
तरति तृ pos=v,p=3,n=s,l=lat
कोशवान् कोशवत् pos=a,g=m,c=1,n=s
कोशाद् कोश pos=n,g=m,c=5,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
कामः काम pos=n,g=m,c=1,n=s
pos=i
परो पर pos=n,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s