Original

दानेन कर्मणा चान्ये तपसान्ये तपस्विनः ।बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसंचयान् ॥ ४८ ॥

Segmented

दानेन कर्मणा च अन्ये तपसा अन्ये तपस्विनः बुद्ध्या दाक्ष्येण च अपि अन्ये चिन्वन्ति धन-संचयान्

Analysis

Word Lemma Parse
दानेन दान pos=n,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
दाक्ष्येण दाक्ष्य pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
चिन्वन्ति चि pos=v,p=3,n=p,l=lat
धन धन pos=n,comp=y
संचयान् संचय pos=n,g=m,c=2,n=p