Original

न च राज्यसमो धर्मः कश्चिदस्ति परंतप ।धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा ॥ ४७ ॥

Segmented

न च राज्य-समः धर्मः कश्चिद् अस्ति परंतप धर्मम् शंसन्ति ते राज्ञाम् आपद्-अर्थम् इतो ऽन्यथा

Analysis

Word Lemma Parse
pos=i
pos=i
राज्य राज्य pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
परंतप परंतप pos=a,g=m,c=8,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
शंसन्ति शंस् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
आपद् आपद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इतो इतस् pos=i
ऽन्यथा अन्यथा pos=i