Original

यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन ।ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः ॥ ४६ ॥

Segmented

यद् इदम् दृश्यते वित्तम् पृथिव्याम् इह किंचन मे इदम् स्यात् मे इदम् स्याद् इति अयम् काङ्क्षते जनः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वित्तम् वित्त pos=n,g=n,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
इह इह pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
काङ्क्षते काङ्क्ष् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s