Original

नैतौ संभवतो राजन्कथंचिदपि भारत ।न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित् ॥ ४५ ॥

Segmented

न एतौ सम्भवतो राजन् कथंचिद् अपि भारत न हि अरण्येषु पश्यामि धन-वृद्धान् अहम् क्वचित्

Analysis

Word Lemma Parse
pos=i
एतौ एतद् pos=n,g=m,c=1,n=d
सम्भवतो सम्भू pos=v,p=3,n=d,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
अरण्येषु अरण्य pos=n,g=n,c=7,n=p
पश्यामि दृश् pos=v,p=1,n=s,l=lat
धन धन pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
अहम् मद् pos=n,g=,c=1,n=s
क्वचित् क्वचिद् pos=i