Original

सर्वोपायैराददीत धनं यज्ञप्रयोजनम् ।न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत ॥ ४४ ॥

Segmented

सर्व-उपायैः आददीत धनम् यज्ञ-प्रयोजनम् न तुल्य-दोषः स्याद् एवम् कार्य-अकार्येषु भारत

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
आददीत आदा pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
pos=i
तुल्य तुल्य pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
कार्य कार्य pos=n,comp=y
अकार्येषु अकार्य pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s