Original

धनेन जयते लोकावुभौ परमिमं तथा ।सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा ॥ ४३ ॥

Segmented

धनेन जयते लोकौ उभौ परम् इमम् तथा सत्यम् च धर्म-वचनम् यथा न अस्ति अधनः तथा

Analysis

Word Lemma Parse
धनेन धन pos=n,g=n,c=3,n=s
जयते जि pos=v,p=3,n=s,l=lat
लोकौ लोक pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
परम् पर pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तथा तथा pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
यथा यथा pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अधनः अधन pos=a,g=m,c=1,n=s
तथा तथा pos=i