Original

एवं कोशस्य महतो ये नराः परिपन्थिनः ।तानहत्वा न पश्यामि सिद्धिमत्र परंतप ॥ ४२ ॥

Segmented

एवम् कोशस्य महतो ये नराः परिपन्थिनः तान् अहत्वा न पश्यामि सिद्धिम् अत्र परंतप

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कोशस्य कोश pos=n,g=m,c=6,n=s
महतो महत् pos=a,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अहत्वा अहत्वा pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अत्र अत्र pos=i
परंतप परंतप pos=a,g=m,c=8,n=s