Original

द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि ।ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन् ॥ ४१ ॥

Segmented

द्रुमाः केचन सामन्ता ध्रुवम् छिन्दन्ति तान् अपि ते च अपि निपतन्तो अन्यान् निघ्नन्ति च वनस्पतीन्

Analysis

Word Lemma Parse
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
केचन कश्चन pos=n,g=m,c=1,n=p
सामन्ता सामन्त pos=a,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i
छिन्दन्ति छिद् pos=v,p=3,n=p,l=lat
तान् तद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
निपतन्तो निपत् pos=va,g=m,c=1,n=p,f=part
अन्यान् अन्य pos=n,g=m,c=2,n=p
निघ्नन्ति निहन् pos=v,p=3,n=p,l=lat
pos=i
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p