Original

अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात् ।जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत् ॥ ४ ॥

Segmented

अ प्राप्तव्यम् च भवेत् सान्त्वम् भेदो वा अपि अतिपीडनात् जीवितम् च अर्थ-हेतोः वा तत्र किम् सुकृतम् भवेत्

Analysis

Word Lemma Parse
pos=i
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सान्त्वम् सान्त्व pos=n,g=n,c=1,n=s
भेदो भेद pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अतिपीडनात् अतिपीडन pos=n,g=n,c=5,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
वा वा pos=i
तत्र तत्र pos=i
किम् pos=n,g=n,c=1,n=s
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin