Original

अर्थार्थमन्यद्भवति विपरीतमथापरम् ।अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम् ।एवं बुद्ध्या संप्रपश्येन्मेधावी कार्यनिश्चयम् ॥ ३८ ॥

Segmented

अर्थ-अर्थम् अन्यद् भवति विपरीतम् अथ अपरम् अनर्थ-अर्थम् अथ अपि अन्यत् तत् सर्वम् हि अर्थ-लक्षणम् एवम् बुद्ध्या संप्रपश्येन् मेधावी कार्य-निश्चयम्

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
अथ अथ pos=i
अपरम् अपर pos=n,g=n,c=1,n=s
अनर्थ अनर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
संप्रपश्येन् संप्रपश् pos=v,p=3,n=s,l=vidhilin
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s