Original

अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु ।एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति ॥ ३७ ॥

Segmented

अकार्यम् अपि यज्ञ-अर्थम् क्रियते यज्ञ-कर्मसु एतस्मात् कारणाद् राजा न दोषम् प्राप्तुम् अर्हति

Analysis

Word Lemma Parse
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
यज्ञ यज्ञ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
यज्ञ यज्ञ pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
एतस्मात् एतद् pos=n,g=n,c=5,n=s
कारणाद् कारण pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
प्राप्तुम् प्राप् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat