Original

नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम् ।तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति ॥ ३६ ॥

Segmented

न अन्यान् अपीडयित्वा इह कोशः शक्यः कुतो बलम् तद्-अर्थम् पीडयित्वा च दोषम् न प्राप्तुम् अर्हति

Analysis

Word Lemma Parse
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
अपीडयित्वा अपीडयित्वा pos=i
इह इह pos=i
कोशः कोश pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
कुतो कुतस् pos=i
बलम् बल pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पीडयित्वा पीडय् pos=vi
pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
pos=i
प्राप्तुम् प्राप् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat