Original

धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति ।अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः ॥ ३४ ॥

Segmented

धिक् तस्य जीवितम् राज्ञो राष्ट्रे यस्य अवसीदति अवृत्त्या अन्त्य-मनुष्यः ऽपि यो वै वेद शिबेः वचः

Analysis

Word Lemma Parse
धिक् धिक् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
अवसीदति अवसद् pos=v,p=3,n=s,l=lat
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
अन्त्य अन्त्य pos=a,comp=y
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
वेद विद् pos=v,p=3,n=s,l=lit
शिबेः शिबि pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s